World Languages
World Languages, 04.07.2021 14:00, Hunter1471

.. ..
प्रश्नः २ मंजूषातःपदानि चित्वा अनुच्छेदम् पूरयत

अस्माकम् . बहवः उत्सवाः मान्यन्ते । तेषु .
एक प्रमुख उत्सवः अस्ति । अयम्
अमावस्याम्
भवति । श्रीरामचन्द्रस्य अयोध्यायाम् आगमनम् उपलक्ष्य उत्सवः मान्यते| जनाः गृहेषु अधिकाधिका...
कुर्वन्ति । सर्वत्र . उत्साह वर्तते | नराः मिष्टान्नानि सेवन्ते, शुभ्राणि
...वस्त्राणि धारयन्ति | परस्परम् उपहारम् मिष्टान्नानि च वण्टयन्ति । दीपावल्याम् अपूर्वा .
दर्शनीया भवति | भगवतः महावीरस्य महर्षे दयानन्दस्य च . अस्मिन् एव दिने अभवत् । अयम् महामहोत्सवः
अस्ति।
प्रकाशम् कुर्वन्ति | रात्रौ.
शोभा
दीपानाम्
उत्सवेषु
उत्सवः
डेशे
लक्ष्मीपूजनम्
अपूर्व
नवानि
निर्वाणम्


..

..
प्रश्नः २ मंजूषातःपदानि चित्वा अनुच्छेदम् पूरयत
६
अस्माकम् ......... बहवः उत्सवाः मान्यन्ते

answer
Answers: 3

Other questions on the subject: World Languages

image
World Languages, 24.06.2019 07:00, bettybales1986
Expune in 3 argumente proprii opinia ta despre necesitatea respectarii corectitudini orale si scrise a taxtelor de publicitate
Answers: 3
image
World Languages, 25.06.2019 07:30, jazzy76783
What is the hardest language to learn?
Answers: 1
image
World Languages, 27.06.2019 00:00, Nicaragua505
Depending on where you are in the world, hurricanes may also be called
Answers: 1
image
World Languages, 27.06.2019 09:30, lebronjames1604
In-text citations go a. in the text of your research paper. b. in a textbook. c. in a text message. d. in an in-text citation page.
Answers: 1
Do you know the correct answer?
.. ..
प्रश्नः २ मंजूषातःपदानि चित्वा अनुच्छेदम् पूरयत

अस्माकम् . बहवः उत्सवाः म...

Questions in other subjects:

Konu
Mathematics, 27.05.2021 04:10
Konu
Mathematics, 27.05.2021 04:10
Konu
Mathematics, 27.05.2021 04:10