World Languages
World Languages, 02.07.2021 14:00, elena1057

संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राचीनतमः ग्रन्थः ऋग्वेदः संस्कृतभाषायाः एव ग्रन्थः।
अस्माकं देशस्य सम्पूर्णा ज्ञानमीमांसा अस्यामेव भाषायां लिखितेषु ग्रन्थेषु वर्तते।
आदिसाहित्यं चत्वारो वेदाः अस्यामेव भाषायां निबद्धाः सन्ति, ते वेदाः सन्ति-ऋग्वेदः, यजुर्वेदः,
सामवेदः अथर्ववेदश्च । उपनिषदः, पुराणानि, धर्मग्रन्थाः, दर्शनग्रन्थाः, विज्ञानग्रन्थाः एते सर्वेऽपि
संस्कृतभाषायामेव वर्तन्ते।
संस्कृतभाषायाः वैशिष्ट्यम् अस्ति ध्वनिलिप्योः अभेदः अर्थात् यथा उच्चारणं तथा लेखनम्।
उच्चारण-लेखनस्य साम्यम् इमां भाषाम् अन्यासां भाषाणाम् अपेक्षया वैज्ञानिकी साधयति।
अस्याः भाषायाः अपरं वैशिष्ट्यं वर्तते सूत्रात्मकशैली। अस्यां भाषायां स्वल्पैः शब्दैः एव
विशदर्थं प्रकटयितुं सामर्थ्यम् अस्ति। अस्य वैशिष्ट्यद्वयस्य कारणात् वैज्ञानिकाः कथयन्ति यत्
संगणकस्य कृते (for computer) इयं भाषा उपयुक्ततमा अस्ति।
अनुवाद किजिए​

answer
Answers: 2

Other questions on the subject: World Languages

image
World Languages, 22.06.2019 15:00, austinlogan3218
Would you like to meet annie johnson ? why or why not. me
Answers: 1
image
World Languages, 23.06.2019 10:00, tykiabrown8111
Repede analizati morfologic si sintactic cuvintele din propozitia: pe culmea cea mai inalta a muntilor carpati se intinde o tara mandra si binecuvantata intre toate tarile semenate de domnul pe pamant ps: dau 24 de puncte ps: va rog !
Answers: 1
image
World Languages, 25.06.2019 16:00, Fintastichumanoid
How many definitions of "pungnent" are listed
Answers: 3
image
World Languages, 25.06.2019 16:00, austinmiller3030
If an author wanted to write a book that showed me the humor and the tragedy of life in a distant county he or she would likely write a
Answers: 1
Do you know the correct answer?
संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राची...

Questions in other subjects:

Konu
Social Studies, 20.11.2020 01:00
Konu
Health, 20.11.2020 01:00